Declension table of ?apaprasara

Deva

NeuterSingularDualPlural
Nominativeapaprasaram apaprasare apaprasarāṇi
Vocativeapaprasara apaprasare apaprasarāṇi
Accusativeapaprasaram apaprasare apaprasarāṇi
Instrumentalapaprasareṇa apaprasarābhyām apaprasaraiḥ
Dativeapaprasarāya apaprasarābhyām apaprasarebhyaḥ
Ablativeapaprasarāt apaprasarābhyām apaprasarebhyaḥ
Genitiveapaprasarasya apaprasarayoḥ apaprasarāṇām
Locativeapaprasare apaprasarayoḥ apaprasareṣu

Compound apaprasara -

Adverb -apaprasaram -apaprasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria