Declension table of ?apaprasara

Deva

MasculineSingularDualPlural
Nominativeapaprasaraḥ apaprasarau apaprasarāḥ
Vocativeapaprasara apaprasarau apaprasarāḥ
Accusativeapaprasaram apaprasarau apaprasarān
Instrumentalapaprasareṇa apaprasarābhyām apaprasaraiḥ apaprasarebhiḥ
Dativeapaprasarāya apaprasarābhyām apaprasarebhyaḥ
Ablativeapaprasarāt apaprasarābhyām apaprasarebhyaḥ
Genitiveapaprasarasya apaprasarayoḥ apaprasarāṇām
Locativeapaprasare apaprasarayoḥ apaprasareṣu

Compound apaprasara -

Adverb -apaprasaram -apaprasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria