Declension table of apapradāna

Deva

NeuterSingularDualPlural
Nominativeapapradānam apapradāne apapradānāni
Vocativeapapradāna apapradāne apapradānāni
Accusativeapapradānam apapradāne apapradānāni
Instrumentalapapradānena apapradānābhyām apapradānaiḥ
Dativeapapradānāya apapradānābhyām apapradānebhyaḥ
Ablativeapapradānāt apapradānābhyām apapradānebhyaḥ
Genitiveapapradānasya apapradānayoḥ apapradānānām
Locativeapapradāne apapradānayoḥ apapradāneṣu

Compound apapradāna -

Adverb -apapradānam -apapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria