Declension table of ?apanyāyyatva

Deva

NeuterSingularDualPlural
Nominativeapanyāyyatvam apanyāyyatve apanyāyyatvāni
Vocativeapanyāyyatva apanyāyyatve apanyāyyatvāni
Accusativeapanyāyyatvam apanyāyyatve apanyāyyatvāni
Instrumentalapanyāyyatvena apanyāyyatvābhyām apanyāyyatvaiḥ
Dativeapanyāyyatvāya apanyāyyatvābhyām apanyāyyatvebhyaḥ
Ablativeapanyāyyatvāt apanyāyyatvābhyām apanyāyyatvebhyaḥ
Genitiveapanyāyyatvasya apanyāyyatvayoḥ apanyāyyatvānām
Locativeapanyāyyatve apanyāyyatvayoḥ apanyāyyatveṣu

Compound apanyāyyatva -

Adverb -apanyāyyatvam -apanyāyyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria