Declension table of ?apanodanā

Deva

FeminineSingularDualPlural
Nominativeapanodanā apanodane apanodanāḥ
Vocativeapanodane apanodane apanodanāḥ
Accusativeapanodanām apanodane apanodanāḥ
Instrumentalapanodanayā apanodanābhyām apanodanābhiḥ
Dativeapanodanāyai apanodanābhyām apanodanābhyaḥ
Ablativeapanodanāyāḥ apanodanābhyām apanodanābhyaḥ
Genitiveapanodanāyāḥ apanodanayoḥ apanodanānām
Locativeapanodanāyām apanodanayoḥ apanodanāsu

Adverb -apanodanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria