Declension table of ?apanirvāṇa

Deva

NeuterSingularDualPlural
Nominativeapanirvāṇam apanirvāṇe apanirvāṇāni
Vocativeapanirvāṇa apanirvāṇe apanirvāṇāni
Accusativeapanirvāṇam apanirvāṇe apanirvāṇāni
Instrumentalapanirvāṇena apanirvāṇābhyām apanirvāṇaiḥ
Dativeapanirvāṇāya apanirvāṇābhyām apanirvāṇebhyaḥ
Ablativeapanirvāṇāt apanirvāṇābhyām apanirvāṇebhyaḥ
Genitiveapanirvāṇasya apanirvāṇayoḥ apanirvāṇānām
Locativeapanirvāṇe apanirvāṇayoḥ apanirvāṇeṣu

Compound apanirvāṇa -

Adverb -apanirvāṇam -apanirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria