Declension table of ?apaniṣāduka

Deva

NeuterSingularDualPlural
Nominativeapaniṣādukam apaniṣāduke apaniṣādukāni
Vocativeapaniṣāduka apaniṣāduke apaniṣādukāni
Accusativeapaniṣādukam apaniṣāduke apaniṣādukāni
Instrumentalapaniṣādukena apaniṣādukābhyām apaniṣādukaiḥ
Dativeapaniṣādukāya apaniṣādukābhyām apaniṣādukebhyaḥ
Ablativeapaniṣādukāt apaniṣādukābhyām apaniṣādukebhyaḥ
Genitiveapaniṣādukasya apaniṣādukayoḥ apaniṣādukānām
Locativeapaniṣāduke apaniṣādukayoḥ apaniṣādukeṣu

Compound apaniṣāduka -

Adverb -apaniṣādukam -apaniṣādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria