Declension table of ?apamūrdhanā

Deva

FeminineSingularDualPlural
Nominativeapamūrdhanā apamūrdhane apamūrdhanāḥ
Vocativeapamūrdhane apamūrdhane apamūrdhanāḥ
Accusativeapamūrdhanām apamūrdhane apamūrdhanāḥ
Instrumentalapamūrdhanayā apamūrdhanābhyām apamūrdhanābhiḥ
Dativeapamūrdhanāyai apamūrdhanābhyām apamūrdhanābhyaḥ
Ablativeapamūrdhanāyāḥ apamūrdhanābhyām apamūrdhanābhyaḥ
Genitiveapamūrdhanāyāḥ apamūrdhanayoḥ apamūrdhanānām
Locativeapamūrdhanāyām apamūrdhanayoḥ apamūrdhanāsu

Adverb -apamūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria