Declension table of ?apamluktā

Deva

FeminineSingularDualPlural
Nominativeapamluktā apamlukte apamluktāḥ
Vocativeapamlukte apamlukte apamluktāḥ
Accusativeapamluktām apamlukte apamluktāḥ
Instrumentalapamluktayā apamluktābhyām apamluktābhiḥ
Dativeapamluktāyai apamluktābhyām apamluktābhyaḥ
Ablativeapamluktāyāḥ apamluktābhyām apamluktābhyaḥ
Genitiveapamluktāyāḥ apamluktayoḥ apamluktānām
Locativeapamluktāyām apamluktayoḥ apamluktāsu

Adverb -apamluktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria