Declension table of ?apamaśiñjinī

Deva

FeminineSingularDualPlural
Nominativeapamaśiñjinī apamaśiñjinyau apamaśiñjinyaḥ
Vocativeapamaśiñjini apamaśiñjinyau apamaśiñjinyaḥ
Accusativeapamaśiñjinīm apamaśiñjinyau apamaśiñjinīḥ
Instrumentalapamaśiñjinyā apamaśiñjinībhyām apamaśiñjinībhiḥ
Dativeapamaśiñjinyai apamaśiñjinībhyām apamaśiñjinībhyaḥ
Ablativeapamaśiñjinyāḥ apamaśiñjinībhyām apamaśiñjinībhyaḥ
Genitiveapamaśiñjinyāḥ apamaśiñjinyoḥ apamaśiñjinīnām
Locativeapamaśiñjinyām apamaśiñjinyoḥ apamaśiñjinīṣu

Compound apamaśiñjini - apamaśiñjinī -

Adverb -apamaśiñjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria