Declension table of ?apamaṅgalā

Deva

FeminineSingularDualPlural
Nominativeapamaṅgalā apamaṅgale apamaṅgalāḥ
Vocativeapamaṅgale apamaṅgale apamaṅgalāḥ
Accusativeapamaṅgalām apamaṅgale apamaṅgalāḥ
Instrumentalapamaṅgalayā apamaṅgalābhyām apamaṅgalābhiḥ
Dativeapamaṅgalāyai apamaṅgalābhyām apamaṅgalābhyaḥ
Ablativeapamaṅgalāyāḥ apamaṅgalābhyām apamaṅgalābhyaḥ
Genitiveapamaṅgalāyāḥ apamaṅgalayoḥ apamaṅgalānām
Locativeapamaṅgalāyām apamaṅgalayoḥ apamaṅgalāsu

Adverb -apamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria