Declension table of ?apamaṅgala

Deva

NeuterSingularDualPlural
Nominativeapamaṅgalam apamaṅgale apamaṅgalāni
Vocativeapamaṅgala apamaṅgale apamaṅgalāni
Accusativeapamaṅgalam apamaṅgale apamaṅgalāni
Instrumentalapamaṅgalena apamaṅgalābhyām apamaṅgalaiḥ
Dativeapamaṅgalāya apamaṅgalābhyām apamaṅgalebhyaḥ
Ablativeapamaṅgalāt apamaṅgalābhyām apamaṅgalebhyaḥ
Genitiveapamaṅgalasya apamaṅgalayoḥ apamaṅgalānām
Locativeapamaṅgale apamaṅgalayoḥ apamaṅgaleṣu

Compound apamaṅgala -

Adverb -apamaṅgalam -apamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria