Declension table of ?apamaṅgala

Deva

MasculineSingularDualPlural
Nominativeapamaṅgalaḥ apamaṅgalau apamaṅgalāḥ
Vocativeapamaṅgala apamaṅgalau apamaṅgalāḥ
Accusativeapamaṅgalam apamaṅgalau apamaṅgalān
Instrumentalapamaṅgalena apamaṅgalābhyām apamaṅgalaiḥ apamaṅgalebhiḥ
Dativeapamaṅgalāya apamaṅgalābhyām apamaṅgalebhyaḥ
Ablativeapamaṅgalāt apamaṅgalābhyām apamaṅgalebhyaḥ
Genitiveapamaṅgalasya apamaṅgalayoḥ apamaṅgalānām
Locativeapamaṅgale apamaṅgalayoḥ apamaṅgaleṣu

Compound apamaṅgala -

Adverb -apamaṅgalam -apamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria