Declension table of ?apamārjana

Deva

NeuterSingularDualPlural
Nominativeapamārjanam apamārjane apamārjanāni
Vocativeapamārjana apamārjane apamārjanāni
Accusativeapamārjanam apamārjane apamārjanāni
Instrumentalapamārjanena apamārjanābhyām apamārjanaiḥ
Dativeapamārjanāya apamārjanābhyām apamārjanebhyaḥ
Ablativeapamārjanāt apamārjanābhyām apamārjanebhyaḥ
Genitiveapamārjanasya apamārjanayoḥ apamārjanānām
Locativeapamārjane apamārjanayoḥ apamārjaneṣu

Compound apamārjana -

Adverb -apamārjanam -apamārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria