Declension table of ?apamāriṇī

Deva

FeminineSingularDualPlural
Nominativeapamāriṇī apamāriṇyau apamāriṇyaḥ
Vocativeapamāriṇi apamāriṇyau apamāriṇyaḥ
Accusativeapamāriṇīm apamāriṇyau apamāriṇīḥ
Instrumentalapamāriṇyā apamāriṇībhyām apamāriṇībhiḥ
Dativeapamāriṇyai apamāriṇībhyām apamāriṇībhyaḥ
Ablativeapamāriṇyāḥ apamāriṇībhyām apamāriṇībhyaḥ
Genitiveapamāriṇyāḥ apamāriṇyoḥ apamāriṇīnām
Locativeapamāriṇyām apamāriṇyoḥ apamāriṇīṣu

Compound apamāriṇi - apamāriṇī -

Adverb -apamāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria