Declension table of ?apamārga

Deva

MasculineSingularDualPlural
Nominativeapamārgaḥ apamārgau apamārgāḥ
Vocativeapamārga apamārgau apamārgāḥ
Accusativeapamārgam apamārgau apamārgān
Instrumentalapamārgeṇa apamārgābhyām apamārgaiḥ apamārgebhiḥ
Dativeapamārgāya apamārgābhyām apamārgebhyaḥ
Ablativeapamārgāt apamārgābhyām apamārgebhyaḥ
Genitiveapamārgasya apamārgayoḥ apamārgāṇām
Locativeapamārge apamārgayoḥ apamārgeṣu

Compound apamārga -

Adverb -apamārgam -apamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria