Declension table of ?apamānita

Deva

MasculineSingularDualPlural
Nominativeapamānitaḥ apamānitau apamānitāḥ
Vocativeapamānita apamānitau apamānitāḥ
Accusativeapamānitam apamānitau apamānitān
Instrumentalapamānitena apamānitābhyām apamānitaiḥ apamānitebhiḥ
Dativeapamānitāya apamānitābhyām apamānitebhyaḥ
Ablativeapamānitāt apamānitābhyām apamānitebhyaḥ
Genitiveapamānitasya apamānitayoḥ apamānitānām
Locativeapamānite apamānitayoḥ apamāniteṣu

Compound apamānita -

Adverb -apamānitam -apamānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria