Declension table of ?apamṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeapamṛṣṭiḥ apamṛṣṭī apamṛṣṭayaḥ
Vocativeapamṛṣṭe apamṛṣṭī apamṛṣṭayaḥ
Accusativeapamṛṣṭim apamṛṣṭī apamṛṣṭīḥ
Instrumentalapamṛṣṭyā apamṛṣṭibhyām apamṛṣṭibhiḥ
Dativeapamṛṣṭyai apamṛṣṭaye apamṛṣṭibhyām apamṛṣṭibhyaḥ
Ablativeapamṛṣṭyāḥ apamṛṣṭeḥ apamṛṣṭibhyām apamṛṣṭibhyaḥ
Genitiveapamṛṣṭyāḥ apamṛṣṭeḥ apamṛṣṭyoḥ apamṛṣṭīnām
Locativeapamṛṣṭyām apamṛṣṭau apamṛṣṭyoḥ apamṛṣṭiṣu

Compound apamṛṣṭi -

Adverb -apamṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria