Declension table of ?apamṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeapamṛṣṭaḥ apamṛṣṭau apamṛṣṭāḥ
Vocativeapamṛṣṭa apamṛṣṭau apamṛṣṭāḥ
Accusativeapamṛṣṭam apamṛṣṭau apamṛṣṭān
Instrumentalapamṛṣṭena apamṛṣṭābhyām apamṛṣṭaiḥ apamṛṣṭebhiḥ
Dativeapamṛṣṭāya apamṛṣṭābhyām apamṛṣṭebhyaḥ
Ablativeapamṛṣṭāt apamṛṣṭābhyām apamṛṣṭebhyaḥ
Genitiveapamṛṣṭasya apamṛṣṭayoḥ apamṛṣṭānām
Locativeapamṛṣṭe apamṛṣṭayoḥ apamṛṣṭeṣu

Compound apamṛṣṭa -

Adverb -apamṛṣṭam -apamṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria