Declension table of ?apalpūlanakṛtā

Deva

FeminineSingularDualPlural
Nominativeapalpūlanakṛtā apalpūlanakṛte apalpūlanakṛtāḥ
Vocativeapalpūlanakṛte apalpūlanakṛte apalpūlanakṛtāḥ
Accusativeapalpūlanakṛtām apalpūlanakṛte apalpūlanakṛtāḥ
Instrumentalapalpūlanakṛtayā apalpūlanakṛtābhyām apalpūlanakṛtābhiḥ
Dativeapalpūlanakṛtāyai apalpūlanakṛtābhyām apalpūlanakṛtābhyaḥ
Ablativeapalpūlanakṛtāyāḥ apalpūlanakṛtābhyām apalpūlanakṛtābhyaḥ
Genitiveapalpūlanakṛtāyāḥ apalpūlanakṛtayoḥ apalpūlanakṛtānām
Locativeapalpūlanakṛtāyām apalpūlanakṛtayoḥ apalpūlanakṛtāsu

Adverb -apalpūlanakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria