Declension table of ?apalapitā

Deva

FeminineSingularDualPlural
Nominativeapalapitā apalapite apalapitāḥ
Vocativeapalapite apalapite apalapitāḥ
Accusativeapalapitām apalapite apalapitāḥ
Instrumentalapalapitayā apalapitābhyām apalapitābhiḥ
Dativeapalapitāyai apalapitābhyām apalapitābhyaḥ
Ablativeapalapitāyāḥ apalapitābhyām apalapitābhyaḥ
Genitiveapalapitāyāḥ apalapitayoḥ apalapitānām
Locativeapalapitāyām apalapitayoḥ apalapitāsu

Adverb -apalapitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria