Declension table of ?apalakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativeapalakṣmaṇā apalakṣmaṇe apalakṣmaṇāḥ
Vocativeapalakṣmaṇe apalakṣmaṇe apalakṣmaṇāḥ
Accusativeapalakṣmaṇām apalakṣmaṇe apalakṣmaṇāḥ
Instrumentalapalakṣmaṇayā apalakṣmaṇābhyām apalakṣmaṇābhiḥ
Dativeapalakṣmaṇāyai apalakṣmaṇābhyām apalakṣmaṇābhyaḥ
Ablativeapalakṣmaṇāyāḥ apalakṣmaṇābhyām apalakṣmaṇābhyaḥ
Genitiveapalakṣmaṇāyāḥ apalakṣmaṇayoḥ apalakṣmaṇānām
Locativeapalakṣmaṇāyām apalakṣmaṇayoḥ apalakṣmaṇāsu

Adverb -apalakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria