Declension table of ?apalakṣmaṇa

Deva

NeuterSingularDualPlural
Nominativeapalakṣmaṇam apalakṣmaṇe apalakṣmaṇāni
Vocativeapalakṣmaṇa apalakṣmaṇe apalakṣmaṇāni
Accusativeapalakṣmaṇam apalakṣmaṇe apalakṣmaṇāni
Instrumentalapalakṣmaṇena apalakṣmaṇābhyām apalakṣmaṇaiḥ
Dativeapalakṣmaṇāya apalakṣmaṇābhyām apalakṣmaṇebhyaḥ
Ablativeapalakṣmaṇāt apalakṣmaṇābhyām apalakṣmaṇebhyaḥ
Genitiveapalakṣmaṇasya apalakṣmaṇayoḥ apalakṣmaṇānām
Locativeapalakṣmaṇe apalakṣmaṇayoḥ apalakṣmaṇeṣu

Compound apalakṣmaṇa -

Adverb -apalakṣmaṇam -apalakṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria