Declension table of ?apalāpinī

Deva

FeminineSingularDualPlural
Nominativeapalāpinī apalāpinyau apalāpinyaḥ
Vocativeapalāpini apalāpinyau apalāpinyaḥ
Accusativeapalāpinīm apalāpinyau apalāpinīḥ
Instrumentalapalāpinyā apalāpinībhyām apalāpinībhiḥ
Dativeapalāpinyai apalāpinībhyām apalāpinībhyaḥ
Ablativeapalāpinyāḥ apalāpinībhyām apalāpinībhyaḥ
Genitiveapalāpinyāḥ apalāpinyoḥ apalāpinīnām
Locativeapalāpinyām apalāpinyoḥ apalāpinīṣu

Compound apalāpini - apalāpinī -

Adverb -apalāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria