Declension table of ?apalāpadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeapalāpadaṇḍaḥ apalāpadaṇḍau apalāpadaṇḍāḥ
Vocativeapalāpadaṇḍa apalāpadaṇḍau apalāpadaṇḍāḥ
Accusativeapalāpadaṇḍam apalāpadaṇḍau apalāpadaṇḍān
Instrumentalapalāpadaṇḍena apalāpadaṇḍābhyām apalāpadaṇḍaiḥ apalāpadaṇḍebhiḥ
Dativeapalāpadaṇḍāya apalāpadaṇḍābhyām apalāpadaṇḍebhyaḥ
Ablativeapalāpadaṇḍāt apalāpadaṇḍābhyām apalāpadaṇḍebhyaḥ
Genitiveapalāpadaṇḍasya apalāpadaṇḍayoḥ apalāpadaṇḍānām
Locativeapalāpadaṇḍe apalāpadaṇḍayoḥ apalāpadaṇḍeṣu

Compound apalāpadaṇḍa -

Adverb -apalāpadaṇḍam -apalāpadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria