Declension table of ?apalāpa

Deva

MasculineSingularDualPlural
Nominativeapalāpaḥ apalāpau apalāpāḥ
Vocativeapalāpa apalāpau apalāpāḥ
Accusativeapalāpam apalāpau apalāpān
Instrumentalapalāpena apalāpābhyām apalāpaiḥ apalāpebhiḥ
Dativeapalāpāya apalāpābhyām apalāpebhyaḥ
Ablativeapalāpāt apalāpābhyām apalāpebhyaḥ
Genitiveapalāpasya apalāpayoḥ apalāpānām
Locativeapalāpe apalāpayoḥ apalāpeṣu

Compound apalāpa -

Adverb -apalāpam -apalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria