Declension table of ?apalāṣikā

Deva

FeminineSingularDualPlural
Nominativeapalāṣikā apalāṣike apalāṣikāḥ
Vocativeapalāṣike apalāṣike apalāṣikāḥ
Accusativeapalāṣikām apalāṣike apalāṣikāḥ
Instrumentalapalāṣikayā apalāṣikābhyām apalāṣikābhiḥ
Dativeapalāṣikāyai apalāṣikābhyām apalāṣikābhyaḥ
Ablativeapalāṣikāyāḥ apalāṣikābhyām apalāṣikābhyaḥ
Genitiveapalāṣikāyāḥ apalāṣikayoḥ apalāṣikāṇām
Locativeapalāṣikāyām apalāṣikayoḥ apalāṣikāsu

Adverb -apalāṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria