Declension table of ?apalāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeapalāṣiṇī apalāṣiṇyau apalāṣiṇyaḥ
Vocativeapalāṣiṇi apalāṣiṇyau apalāṣiṇyaḥ
Accusativeapalāṣiṇīm apalāṣiṇyau apalāṣiṇīḥ
Instrumentalapalāṣiṇyā apalāṣiṇībhyām apalāṣiṇībhiḥ
Dativeapalāṣiṇyai apalāṣiṇībhyām apalāṣiṇībhyaḥ
Ablativeapalāṣiṇyāḥ apalāṣiṇībhyām apalāṣiṇībhyaḥ
Genitiveapalāṣiṇyāḥ apalāṣiṇyoḥ apalāṣiṇīnām
Locativeapalāṣiṇyām apalāṣiṇyoḥ apalāṣiṇīṣu

Compound apalāṣiṇi - apalāṣiṇī -

Adverb -apalāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria