Declension table of ?apala

Deva

NeuterSingularDualPlural
Nominativeapalam apale apalāni
Vocativeapala apale apalāni
Accusativeapalam apale apalāni
Instrumentalapalena apalābhyām apalaiḥ
Dativeapalāya apalābhyām apalebhyaḥ
Ablativeapalāt apalābhyām apalebhyaḥ
Genitiveapalasya apalayoḥ apalānām
Locativeapale apalayoḥ apaleṣu

Compound apala -

Adverb -apalam -apalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria