Declension table of ?apakvāśinī

Deva

FeminineSingularDualPlural
Nominativeapakvāśinī apakvāśinyau apakvāśinyaḥ
Vocativeapakvāśini apakvāśinyau apakvāśinyaḥ
Accusativeapakvāśinīm apakvāśinyau apakvāśinīḥ
Instrumentalapakvāśinyā apakvāśinībhyām apakvāśinībhiḥ
Dativeapakvāśinyai apakvāśinībhyām apakvāśinībhyaḥ
Ablativeapakvāśinyāḥ apakvāśinībhyām apakvāśinībhyaḥ
Genitiveapakvāśinyāḥ apakvāśinyoḥ apakvāśinīnām
Locativeapakvāśinyām apakvāśinyoḥ apakvāśinīṣu

Compound apakvāśini - apakvāśinī -

Adverb -apakvāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria