Declension table of ?apakvāśin

Deva

NeuterSingularDualPlural
Nominativeapakvāśi apakvāśinī apakvāśīni
Vocativeapakvāśin apakvāśi apakvāśinī apakvāśīni
Accusativeapakvāśi apakvāśinī apakvāśīni
Instrumentalapakvāśinā apakvāśibhyām apakvāśibhiḥ
Dativeapakvāśine apakvāśibhyām apakvāśibhyaḥ
Ablativeapakvāśinaḥ apakvāśibhyām apakvāśibhyaḥ
Genitiveapakvāśinaḥ apakvāśinoḥ apakvāśinām
Locativeapakvāśini apakvāśinoḥ apakvāśiṣu

Compound apakvāśi -

Adverb -apakvāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria