Declension table of ?apakuñja

Deva

MasculineSingularDualPlural
Nominativeapakuñjaḥ apakuñjau apakuñjāḥ
Vocativeapakuñja apakuñjau apakuñjāḥ
Accusativeapakuñjam apakuñjau apakuñjān
Instrumentalapakuñjena apakuñjābhyām apakuñjaiḥ apakuñjebhiḥ
Dativeapakuñjāya apakuñjābhyām apakuñjebhyaḥ
Ablativeapakuñjāt apakuñjābhyām apakuñjebhyaḥ
Genitiveapakuñjasya apakuñjayoḥ apakuñjānām
Locativeapakuñje apakuñjayoḥ apakuñjeṣu

Compound apakuñja -

Adverb -apakuñjam -apakuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria