Declension table of ?apakrānti

Deva

FeminineSingularDualPlural
Nominativeapakrāntiḥ apakrāntī apakrāntayaḥ
Vocativeapakrānte apakrāntī apakrāntayaḥ
Accusativeapakrāntim apakrāntī apakrāntīḥ
Instrumentalapakrāntyā apakrāntibhyām apakrāntibhiḥ
Dativeapakrāntyai apakrāntaye apakrāntibhyām apakrāntibhyaḥ
Ablativeapakrāntyāḥ apakrānteḥ apakrāntibhyām apakrāntibhyaḥ
Genitiveapakrāntyāḥ apakrānteḥ apakrāntyoḥ apakrāntīnām
Locativeapakrāntyām apakrāntau apakrāntyoḥ apakrāntiṣu

Compound apakrānti -

Adverb -apakrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria