Declension table of ?apakrāntamedhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakrāntamedham | apakrāntamedhe | apakrāntamedhāni |
Vocative | apakrāntamedha | apakrāntamedhe | apakrāntamedhāni |
Accusative | apakrāntamedham | apakrāntamedhe | apakrāntamedhāni |
Instrumental | apakrāntamedhena | apakrāntamedhābhyām | apakrāntamedhaiḥ |
Dative | apakrāntamedhāya | apakrāntamedhābhyām | apakrāntamedhebhyaḥ |
Ablative | apakrāntamedhāt | apakrāntamedhābhyām | apakrāntamedhebhyaḥ |
Genitive | apakrāntamedhasya | apakrāntamedhayoḥ | apakrāntamedhānām |
Locative | apakrāntamedhe | apakrāntamedhayoḥ | apakrāntamedheṣu |