Declension table of ?apakrāntamedha

Deva

NeuterSingularDualPlural
Nominativeapakrāntamedham apakrāntamedhe apakrāntamedhāni
Vocativeapakrāntamedha apakrāntamedhe apakrāntamedhāni
Accusativeapakrāntamedham apakrāntamedhe apakrāntamedhāni
Instrumentalapakrāntamedhena apakrāntamedhābhyām apakrāntamedhaiḥ
Dativeapakrāntamedhāya apakrāntamedhābhyām apakrāntamedhebhyaḥ
Ablativeapakrāntamedhāt apakrāntamedhābhyām apakrāntamedhebhyaḥ
Genitiveapakrāntamedhasya apakrāntamedhayoḥ apakrāntamedhānām
Locativeapakrāntamedhe apakrāntamedhayoḥ apakrāntamedheṣu

Compound apakrāntamedha -

Adverb -apakrāntamedham -apakrāntamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria