Declension table of ?apakrāntamedhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakrāntamedhaḥ | apakrāntamedhau | apakrāntamedhāḥ |
Vocative | apakrāntamedha | apakrāntamedhau | apakrāntamedhāḥ |
Accusative | apakrāntamedham | apakrāntamedhau | apakrāntamedhān |
Instrumental | apakrāntamedhena | apakrāntamedhābhyām | apakrāntamedhaiḥ apakrāntamedhebhiḥ |
Dative | apakrāntamedhāya | apakrāntamedhābhyām | apakrāntamedhebhyaḥ |
Ablative | apakrāntamedhāt | apakrāntamedhābhyām | apakrāntamedhebhyaḥ |
Genitive | apakrāntamedhasya | apakrāntamedhayoḥ | apakrāntamedhānām |
Locative | apakrāntamedhe | apakrāntamedhayoḥ | apakrāntamedheṣu |