Declension table of ?apakrānta

Deva

NeuterSingularDualPlural
Nominativeapakrāntam apakrānte apakrāntāni
Vocativeapakrānta apakrānte apakrāntāni
Accusativeapakrāntam apakrānte apakrāntāni
Instrumentalapakrāntena apakrāntābhyām apakrāntaiḥ
Dativeapakrāntāya apakrāntābhyām apakrāntebhyaḥ
Ablativeapakrāntāt apakrāntābhyām apakrāntebhyaḥ
Genitiveapakrāntasya apakrāntayoḥ apakrāntānām
Locativeapakrānte apakrāntayoḥ apakrānteṣu

Compound apakrānta -

Adverb -apakrāntam -apakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria