Declension table of ?apakrānta

Deva

MasculineSingularDualPlural
Nominativeapakrāntaḥ apakrāntau apakrāntāḥ
Vocativeapakrānta apakrāntau apakrāntāḥ
Accusativeapakrāntam apakrāntau apakrāntān
Instrumentalapakrāntena apakrāntābhyām apakrāntaiḥ apakrāntebhiḥ
Dativeapakrāntāya apakrāntābhyām apakrāntebhyaḥ
Ablativeapakrāntāt apakrāntābhyām apakrāntebhyaḥ
Genitiveapakrāntasya apakrāntayoḥ apakrāntānām
Locativeapakrānte apakrāntayoḥ apakrānteṣu

Compound apakrānta -

Adverb -apakrāntam -apakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria