Declension table of ?apakrāmuka

Deva

NeuterSingularDualPlural
Nominativeapakrāmukam apakrāmuke apakrāmukāṇi
Vocativeapakrāmuka apakrāmuke apakrāmukāṇi
Accusativeapakrāmukam apakrāmuke apakrāmukāṇi
Instrumentalapakrāmukeṇa apakrāmukābhyām apakrāmukaiḥ
Dativeapakrāmukāya apakrāmukābhyām apakrāmukebhyaḥ
Ablativeapakrāmukāt apakrāmukābhyām apakrāmukebhyaḥ
Genitiveapakrāmukasya apakrāmukayoḥ apakrāmukāṇām
Locativeapakrāmuke apakrāmukayoḥ apakrāmukeṣu

Compound apakrāmuka -

Adverb -apakrāmukam -apakrāmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria