Declension table of ?apakrāmukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakrāmukam | apakrāmuke | apakrāmukāṇi |
Vocative | apakrāmuka | apakrāmuke | apakrāmukāṇi |
Accusative | apakrāmukam | apakrāmuke | apakrāmukāṇi |
Instrumental | apakrāmukeṇa | apakrāmukābhyām | apakrāmukaiḥ |
Dative | apakrāmukāya | apakrāmukābhyām | apakrāmukebhyaḥ |
Ablative | apakrāmukāt | apakrāmukābhyām | apakrāmukebhyaḥ |
Genitive | apakrāmukasya | apakrāmukayoḥ | apakrāmukāṇām |
Locative | apakrāmuke | apakrāmukayoḥ | apakrāmukeṣu |