Declension table of ?apakarṣaka

Deva

NeuterSingularDualPlural
Nominativeapakarṣakam apakarṣake apakarṣakāṇi
Vocativeapakarṣaka apakarṣake apakarṣakāṇi
Accusativeapakarṣakam apakarṣake apakarṣakāṇi
Instrumentalapakarṣakeṇa apakarṣakābhyām apakarṣakaiḥ
Dativeapakarṣakāya apakarṣakābhyām apakarṣakebhyaḥ
Ablativeapakarṣakāt apakarṣakābhyām apakarṣakebhyaḥ
Genitiveapakarṣakasya apakarṣakayoḥ apakarṣakāṇām
Locativeapakarṣake apakarṣakayoḥ apakarṣakeṣu

Compound apakarṣaka -

Adverb -apakarṣakam -apakarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria