Declension table of ?apakarṣaka

Deva

MasculineSingularDualPlural
Nominativeapakarṣakaḥ apakarṣakau apakarṣakāḥ
Vocativeapakarṣaka apakarṣakau apakarṣakāḥ
Accusativeapakarṣakam apakarṣakau apakarṣakān
Instrumentalapakarṣakeṇa apakarṣakābhyām apakarṣakaiḥ apakarṣakebhiḥ
Dativeapakarṣakāya apakarṣakābhyām apakarṣakebhyaḥ
Ablativeapakarṣakāt apakarṣakābhyām apakarṣakebhyaḥ
Genitiveapakarṣakasya apakarṣakayoḥ apakarṣakāṇām
Locativeapakarṣake apakarṣakayoḥ apakarṣakeṣu

Compound apakarṣaka -

Adverb -apakarṣakam -apakarṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria