Declension table of ?apakalmaṣa

Deva

NeuterSingularDualPlural
Nominativeapakalmaṣam apakalmaṣe apakalmaṣāṇi
Vocativeapakalmaṣa apakalmaṣe apakalmaṣāṇi
Accusativeapakalmaṣam apakalmaṣe apakalmaṣāṇi
Instrumentalapakalmaṣeṇa apakalmaṣābhyām apakalmaṣaiḥ
Dativeapakalmaṣāya apakalmaṣābhyām apakalmaṣebhyaḥ
Ablativeapakalmaṣāt apakalmaṣābhyām apakalmaṣebhyaḥ
Genitiveapakalmaṣasya apakalmaṣayoḥ apakalmaṣāṇām
Locativeapakalmaṣe apakalmaṣayoḥ apakalmaṣeṣu

Compound apakalmaṣa -

Adverb -apakalmaṣam -apakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria