Declension table of ?apakaṇṭakā

Deva

FeminineSingularDualPlural
Nominativeapakaṇṭakā apakaṇṭake apakaṇṭakāḥ
Vocativeapakaṇṭake apakaṇṭake apakaṇṭakāḥ
Accusativeapakaṇṭakām apakaṇṭake apakaṇṭakāḥ
Instrumentalapakaṇṭakayā apakaṇṭakābhyām apakaṇṭakābhiḥ
Dativeapakaṇṭakāyai apakaṇṭakābhyām apakaṇṭakābhyaḥ
Ablativeapakaṇṭakāyāḥ apakaṇṭakābhyām apakaṇṭakābhyaḥ
Genitiveapakaṇṭakāyāḥ apakaṇṭakayoḥ apakaṇṭakānām
Locativeapakaṇṭakāyām apakaṇṭakayoḥ apakaṇṭakāsu

Adverb -apakaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria