Declension table of ?apakaṇṭaka

Deva

NeuterSingularDualPlural
Nominativeapakaṇṭakam apakaṇṭake apakaṇṭakāni
Vocativeapakaṇṭaka apakaṇṭake apakaṇṭakāni
Accusativeapakaṇṭakam apakaṇṭake apakaṇṭakāni
Instrumentalapakaṇṭakena apakaṇṭakābhyām apakaṇṭakaiḥ
Dativeapakaṇṭakāya apakaṇṭakābhyām apakaṇṭakebhyaḥ
Ablativeapakaṇṭakāt apakaṇṭakābhyām apakaṇṭakebhyaḥ
Genitiveapakaṇṭakasya apakaṇṭakayoḥ apakaṇṭakānām
Locativeapakaṇṭake apakaṇṭakayoḥ apakaṇṭakeṣu

Compound apakaṇṭaka -

Adverb -apakaṇṭakam -apakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria