Declension table of ?apakaṇṭakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakaṇṭakaḥ | apakaṇṭakau | apakaṇṭakāḥ |
Vocative | apakaṇṭaka | apakaṇṭakau | apakaṇṭakāḥ |
Accusative | apakaṇṭakam | apakaṇṭakau | apakaṇṭakān |
Instrumental | apakaṇṭakena | apakaṇṭakābhyām | apakaṇṭakaiḥ apakaṇṭakebhiḥ |
Dative | apakaṇṭakāya | apakaṇṭakābhyām | apakaṇṭakebhyaḥ |
Ablative | apakaṇṭakāt | apakaṇṭakābhyām | apakaṇṭakebhyaḥ |
Genitive | apakaṇṭakasya | apakaṇṭakayoḥ | apakaṇṭakānām |
Locative | apakaṇṭake | apakaṇṭakayoḥ | apakaṇṭakeṣu |