Declension table of ?apakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeapakaṇṭakaḥ apakaṇṭakau apakaṇṭakāḥ
Vocativeapakaṇṭaka apakaṇṭakau apakaṇṭakāḥ
Accusativeapakaṇṭakam apakaṇṭakau apakaṇṭakān
Instrumentalapakaṇṭakena apakaṇṭakābhyām apakaṇṭakaiḥ apakaṇṭakebhiḥ
Dativeapakaṇṭakāya apakaṇṭakābhyām apakaṇṭakebhyaḥ
Ablativeapakaṇṭakāt apakaṇṭakābhyām apakaṇṭakebhyaḥ
Genitiveapakaṇṭakasya apakaṇṭakayoḥ apakaṇṭakānām
Locativeapakaṇṭake apakaṇṭakayoḥ apakaṇṭakeṣu

Compound apakaṇṭaka -

Adverb -apakaṇṭakam -apakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria