Declension table of ?apakṣita

Deva

NeuterSingularDualPlural
Nominativeapakṣitam apakṣite apakṣitāni
Vocativeapakṣita apakṣite apakṣitāni
Accusativeapakṣitam apakṣite apakṣitāni
Instrumentalapakṣitena apakṣitābhyām apakṣitaiḥ
Dativeapakṣitāya apakṣitābhyām apakṣitebhyaḥ
Ablativeapakṣitāt apakṣitābhyām apakṣitebhyaḥ
Genitiveapakṣitasya apakṣitayoḥ apakṣitānām
Locativeapakṣite apakṣitayoḥ apakṣiteṣu

Compound apakṣita -

Adverb -apakṣitam -apakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria