Declension table of ?apakṣita

Deva

MasculineSingularDualPlural
Nominativeapakṣitaḥ apakṣitau apakṣitāḥ
Vocativeapakṣita apakṣitau apakṣitāḥ
Accusativeapakṣitam apakṣitau apakṣitān
Instrumentalapakṣitena apakṣitābhyām apakṣitaiḥ apakṣitebhiḥ
Dativeapakṣitāya apakṣitābhyām apakṣitebhyaḥ
Ablativeapakṣitāt apakṣitābhyām apakṣitebhyaḥ
Genitiveapakṣitasya apakṣitayoḥ apakṣitānām
Locativeapakṣite apakṣitayoḥ apakṣiteṣu

Compound apakṣita -

Adverb -apakṣitam -apakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria