Declension table of ?apakṣiptā

Deva

FeminineSingularDualPlural
Nominativeapakṣiptā apakṣipte apakṣiptāḥ
Vocativeapakṣipte apakṣipte apakṣiptāḥ
Accusativeapakṣiptām apakṣipte apakṣiptāḥ
Instrumentalapakṣiptayā apakṣiptābhyām apakṣiptābhiḥ
Dativeapakṣiptāyai apakṣiptābhyām apakṣiptābhyaḥ
Ablativeapakṣiptāyāḥ apakṣiptābhyām apakṣiptābhyaḥ
Genitiveapakṣiptāyāḥ apakṣiptayoḥ apakṣiptānām
Locativeapakṣiptāyām apakṣiptayoḥ apakṣiptāsu

Adverb -apakṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria