Declension table of ?apakṣiptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakṣiptaḥ | apakṣiptau | apakṣiptāḥ |
Vocative | apakṣipta | apakṣiptau | apakṣiptāḥ |
Accusative | apakṣiptam | apakṣiptau | apakṣiptān |
Instrumental | apakṣiptena | apakṣiptābhyām | apakṣiptaiḥ apakṣiptebhiḥ |
Dative | apakṣiptāya | apakṣiptābhyām | apakṣiptebhyaḥ |
Ablative | apakṣiptāt | apakṣiptābhyām | apakṣiptebhyaḥ |
Genitive | apakṣiptasya | apakṣiptayoḥ | apakṣiptānām |
Locative | apakṣipte | apakṣiptayoḥ | apakṣipteṣu |