Declension table of ?apakṣaya

Deva

MasculineSingularDualPlural
Nominativeapakṣayaḥ apakṣayau apakṣayāḥ
Vocativeapakṣaya apakṣayau apakṣayāḥ
Accusativeapakṣayam apakṣayau apakṣayān
Instrumentalapakṣayeṇa apakṣayābhyām apakṣayaiḥ apakṣayebhiḥ
Dativeapakṣayāya apakṣayābhyām apakṣayebhyaḥ
Ablativeapakṣayāt apakṣayābhyām apakṣayebhyaḥ
Genitiveapakṣayasya apakṣayayoḥ apakṣayāṇām
Locativeapakṣaye apakṣayayoḥ apakṣayeṣu

Compound apakṣaya -

Adverb -apakṣayam -apakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria