Declension table of ?apakṣapuccha

Deva

NeuterSingularDualPlural
Nominativeapakṣapuccham apakṣapucche apakṣapucchāni
Vocativeapakṣapuccha apakṣapucche apakṣapucchāni
Accusativeapakṣapuccham apakṣapucche apakṣapucchāni
Instrumentalapakṣapucchena apakṣapucchābhyām apakṣapucchaiḥ
Dativeapakṣapucchāya apakṣapucchābhyām apakṣapucchebhyaḥ
Ablativeapakṣapucchāt apakṣapucchābhyām apakṣapucchebhyaḥ
Genitiveapakṣapucchasya apakṣapucchayoḥ apakṣapucchānām
Locativeapakṣapucche apakṣapucchayoḥ apakṣapuccheṣu

Compound apakṣapuccha -

Adverb -apakṣapuccham -apakṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria